horizontal rule

闂佺ǹ绻楀▍鏇㈠极閻愬搫绀傛い鎴f硶閼稿綊鏌涘▎蹇撴缂佽鲸绻堝濂稿川闁箑娈洪梺绋跨箞閸旀垿宕曢幘顔藉仢闁瑰嘲鐭堥弨鑺ョ箾婢跺绀€缂佽翰鍎垫俊瀛樻媴缁涘鏂€闂佽 鍋撻柟绋挎捣閵嗗﹪鎮峰▎蹇擃伀闁烩剝鍨块弫宥囦沪閼测晛鏅╅柣鐔哥懕缁叉儳銆掗崼鏇炴闁绘鐗忛妴濠勨偓鍨緲椤戝牏绮婇銈嗗妞ゆ牓鍊楃粈澶愬级閳哄伒鎴濓耿娓氣偓瀵挳寮堕幋顓熲柤

张律师欢迎您的访问。

普贤菩萨 大悲咒-日语 大悲咒-宁波方言 大悲咒-教学教念 大悲咒梵汉对照 大悲咒什么意思 大悲咒全文 大悲咒 佛法无边

十一面观音根本咒藏文

十一面观音根本咒

十一面观音根本咒梵文

  

【宝】中国藏语系高级佛学院研究室、中国佛教文化研究所编:《藏密真言宝典》,北京:宗教文化出版社,2001年,39

【全】简丰祺校注:《古梵文佛教咒语全集》,台北:佛陀教育基金会,2006年,186-187

नमो रत्नत्रयाय। नम आर्यज्ञानसागरवैरोचनव्यूहराजाय तथागतायार्हते सम्यक्संबुद्धाय। नमः सर्वतथागतेभ्यो ऽर्हतेभ्यः सम्यक्संबुद्धेभ्यः। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय। तद्यथा ॐ। धर धर धिरि धिरि धुरु धुरु इट्टे वट्टे चले चले प्रचले प्रचले कुसुमे कुसुमे वरे इलि मिलि चिलि ज्वल मापनाये स्वाहा॥

namo ratna-trayāya| nama Āryajñāna-sāgara-vairocana-vyūha-rājāya tathāgatāyârhate samyaksaṃbuddhāya| namaḥ sarvatathāgatebhyo ’rhatebhyaḥ samyaksaṃbuddhebhyaḥ| nama Āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya| tad yathā oṃ| dhara dhara dhiri dhiri dhuru dhuru iṭṭe vaṭṭe cale cale pracale pracale kusume kusume vare ili mili citi jvala māpanāye svāhā||

namaḥ ind. 敬礼

tad yathā (亦写tadyathā)如下,即说咒曰

ratnatraya mn. 三宝

dhara mfn.

ārya- (前缀)圣……

dhiri (咒用字)

jñāna n. 认识,知识

dhuru (咒用字)

sāgara n. 海洋

√iṭ-1

vairocana m. 光明遍照,毗卢遮那

√vaṭ-1 围绕 -10 捆绑

vyūha m. 结构,庄严

cala n. 行走,移动

rājan m.

pracala n. 移动,震颤

tathāgata m. 如来

kusuma n.

arhat mfn. 应供,阿罗汉

vara m. 环绕,空间

Āryāvalokiteśvara (ārya+ava+loka+īśvara)

ili (咒用字)

    m. 观自在,观世音

mili (咒用字)

bodhisattva m. 菩萨

citi f.

mahāsattva m. 大士,摩诃萨

jvala m.

mahā- (前缀)大……

māpana m. 平衡

kāruṇika adj. 具大悲心的

 

 

【宝】【全】namaḥ

【宝】tathāgatāya arhate

【宝】sarvatathāgatebhyaḥ arhatebhyaḥ【全】sarvatathāgatebhyo arhatebhyaḥ

【宝】Āryāvalokiteśvaraya

【全】bodhisatvāya

【全】mahāsatvāya

【全】ite vate

【全】…(citi) jalam apanaya paramaśuddha satva mahākāruṇika svāhā||

相关阅读:

大悲咒-藏语

心经藏语导读

地藏菩萨 佛教部派 那烂陀寺 把信送给加西亚

大悲咒梵文-悉昙

文殊菩萨

张律师感谢您的访问。

闁诲氦顕栨禍婵堟兜閿燂拷 濠电偛顦板ú鏍閿燂拷 闁荤偞绋戦張顒勫棘閸屾埃鏋栭柡鍥f濞硷拷 闂侀潻濡囨晶妤呭蓟閻斿皝鏋栭柡鍥f濞硷拷 婵犫拃鍐ㄦ殭妞わ箒顕ч埢鏃堝即閳藉棙缍� 闂佸憡鐟ラ幉锛勬兜閸撲焦鍠嗛柨婵嗩槸濞咃拷 闂佺ǹ绻掓灙闁诲骸鍢查々濂稿醇濠婂懍绱� 闂佹悶鍎扮划娆忣瀶椤栨埃鏋栭柡鍥╁仜閹搞倝鏌涢妷銈囩煓婵$虎鍨堕獮鍡涱敍濞嗘垳绱�

闂佹儳绻戦惌顔剧礊閸涱喚顩烽柕澶堝劤缁愶拷 闁汇埄鍨虫灙闁告洘鍎抽埢鏃堝即閻愬吀绱f俊鐐€濈粻鏍涢崼鏇熸櫖婵﹩鍋嗙粔鎸庢叏濠靛嫬鐏俊鎻掓啞鐎靛吋鎷呮搴f嚌闂佹眹鍔岀€氼亞鎹㈠璺虹;闁靛鍎遍棄宥夋煟椤喗瀚�